相关chicken的精选知识

chicken可数吗

chicken可数吗

chicken既可以作可数名词,也可以作不可数名词。当chicken表示小鸡时可以用复数,chickens是可数名词,例如:keepchickens养小鸡;表示鸡肉时,是不可数名词,例如:friedchicken炸鸡,chickensoup鸡汤。chicken的英式读法是['tʃ...

chicken的复数

chicken的复数

chicken复数形式chickens,意思是小鸡。如chickensoup鸡汤;chickenfeed家禽饲料。例句:Chickensandducksscratcharoundtheoutbuildings.鸡鸭在外屋四周挖扒。chicken的用法1:chicken可以指作为家禽的鸡,也可指作为食品的鸡...

chicken怎么读,想问第一个音标的发音

chicken怎么读,想问第一个音标的发音

chicken的读音:[ˈtʃɪkɪn]。清辅音/t∫/的发音方法:1)双唇微张向前突出,略成圆形。2)舌尖和舌端抬起贴住上齿龈后部,憋住气。1、3)然后舌尖稍稍下降,气流从舌和齿龈间的狭缝中冲出,摩擦成音。2、注意:/t∫/是个清辅音,声带不...

chicken能加s吗

chicken能加s吗

chicken可做可数名词和不可数名词,做不可数名词是“鸡肉”不能加s,做可数名词是“小鸡”可以加s。短语:ChickenLittle四眼天鸡;friedchicken炸鸡,煎鸡;GoldenChicken金鸡;ChickenDrumsticks小鸡腿,鸡腿;RobotChicken机器鸡,机...